B 195-29 Raseśvarapūjā

Manuscript culture infobox

Filmed in: B 195/29
Title: Raseśvarapūjā
Dimensions: 22.5 x 9.5 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/964
Remarks:


Reel No. B 0195/29

Inventory No. 50678

Title Raseśvarapūjāvidhi

Remarks

Author

Subject Tāntrika Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Tamil / Newari

Material Paper

State incomplete

Size 22.5 x 9.5 cm

Binding Hole(s)

Folios 7

Lines per Page 8-9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/964

Manuscript Features

MS contains the text written in:

Tamil script in exps. 3-4 and 7. Newari Script: Raseśvarapūjā in exps. 5-6 and 8-9

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

pūrvvavat mājñānamaskāraṃ kṛtvā rācamya (!) 3 | nyāsaṃ kṛtvā nyaset || rasapūjāṃ kārayet ||

tadyathā ||

dhyāna

suddhasphaṭikasaṃkāsaṃ paṃcavaktraṃ tripaṃcakaṃ | jvalatpiṃgāgranetraṃ ca jvalajihvānalaṃ (!) tathā |


jvaladbhuv⟪i⟫[[a]]ṃ jvalaklelaṃ (!) duḥprekṣaṃ pretavistaraṃ jaṭāmukuṭaśaṃyuktaṃ caṃdrārddhakṛtasekharaṃ |

vyāghracarmmadharaṃ nāgaṃ pavitraṃ vṛṣabhadhvajaṃ || aṣṭādaśabhujaṃ devaṃ īṣatprahasitānanāṃ (!) ||

dvātriṃśārṇena manunā pūjayet sakalaṃ śivaṃ || rasesvarasya maṃtraṃ (+) kathyamānaṃ nibodha me || || (exp. 8t1–7)


End

dhūpadīp[aiḥ sunaivedyaiḥ puṣpatāmbūlacaṃdanaiḥ śāntipāṭhasya nirghoṣaiḥ stotramaṃgalanisvanaiḥ (!) || ghaṃṭāṭaṃkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhiṃ || || arghaṃ dadyāt || oṃ namo sarvvavighabhūtebhyo yakṣarakṣebhyaḥ piśācobhyaś (!) ca

aghorebhyo tha gho[re]bhyo ghora 2 tarebhyaś ca sarvvasarvvebhyo namaste astu rudrarūpebhyo namo stu te svāhā || bali thonaṃ || khalapūjā || (exp. 8b7–9t3)3


«Colophon(s)»

… << no colophons found>>

Microfilm Details

Reel No. B 0195/29

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-05-2012

Bibliography